The Armour of Sun

The Armour of Sun

歌手:Sahana RamachandraKrishnaprasad

所属专辑:12 Divine Armours

发行时间:2022-05-19

发行公司:

  • 文本歌词
  • LRC歌词
  • Sri Surya Kavacham (The armour of Sun )
  • yO dEvadEvO bhagavaan bhaaskarO mahasaaM nidhiH |
  • gayatreenaayakO bhaasvaan savitEti prageeyatE || 1 ||

  • tasyaahaM kavacaM divyaM vajrapanjarakaabhidham |
  • sarvamantramayaM guhyaM moolavidyaarahasyakam || 2 ||

  • sarvapaapaapahaM dEvi duHkhadaaridryanaaSanam |
  • mahaakuShThaharaM puNyaM sarvarOganivarhaNam || 3 ||

  • sarvaSatrusamoohaghnaM samgraamE vijayapradam |
  • sarvatEjOmayaM sarvadEvadaanavapoojitam || 4 ||

  • raNE raajabhayE ghOrE sarvOpadravanaaSanam |
  • maatRukaavEShTitaM varma bhairavaanananirgatam || 5 ||

  • grahapeeDaaharaM dEvi sarvasankaTanaaSanam |
  • dhaaraNaadasya dEvESi brahmaa lOkapitaamahaH || 6 ||

  • viShNurnaaraayaNO dEvi raNE daityaanjiShyati |
  • SankaraH sarvalOkESO vaasavOpi divaspatiH || 7 ||

  • OShadheeSaH SaSee dEvi SivOhaM bhairavESvaraH |
  • mantraatmakaM paraM varma savituH saaramuttamam || 8 ||

  • yO dhaarayEd bhujE moordhni ravivaarE mahESvari |
  • sa raajavallabhO lOkE tEjasvee vairimardanaH || 9 ||

  • bahunOktEna kiM dEvi kavacasyaasya dhaaraNaat |
  • iha lakShmeedhanaarOgya-vRuddhirbhavati naanyathaa || 10 ||

  • paratra paramaa muktirdEvaanaamapi durlabhaa |
  • kavacasyaasya dEvESi moolavidyaamayasya ca || 11 ||

  • vajrapanjarakaakhyasya munirbrahmaa sameeritaH |
  • gaayatryaM Canda ityuktaM dEvataa savitaa smRutaH || 12 ||

  • maayaa beejaM Sarat SaktirnamaH keelakameeSvari |
  • sarvaarthasaadhanE dEvi viniyOgaH prakeertitaH || 13 ||

  • atha soorya kavacaM

  • OM am aam im eeM SiraH paatu OM sooryO mantravigrahaH |
  • um ooM RuM RooM lalaaTaM mE hraaM raviH paatu cinmayaH || 14 ||

  • ~LuM ~Loom Em aiM paatu nEtrE hreeM mamaaruNasaarathiH |
  • OM aum am aH Srutee paatu saH sarvajagadeeSvaraH || 15 ||

  • kaM khaM gaM ghaM paatu gaNDau sooM sooraH surapoojitaH |
  • caM CaM jaM jhaM ca naasaaM mE paatu yaarm aryamaa prabhuH || 16 ||

  • TaM ThaM DaM DhaM mukhaM paayaad yaM yOgeeSvarapoojitaH |
  • taM thaM daM dhaM galaM paatu naM naaraayaNavallabhaH || 17 ||

  • paM phaM baM bhaM mama skandhau paatu maM mahasaaM nidhiH |
  • yaM raM laM vaM bhujau paatu moolaM sakanaayakaH || 18 ||

  • SaM ShaM saM haM paatu vakShO moolamantramayO dhruvaH |
  • LaM kShaH kukShsiM sadaa paatu grahaathO dinESvaraH || 19 ||

  • naM naM NaM naM maM mE paatu pRuShThaM divasanaayakaH |
  • am aam im eem um ooM RuM RooM naabhiM paatu tamOpahaH || 20 ||

  • ~LuM ~Loom Em aim OM aum am aH lingaM mEvyaad grahESvaraH |
  • kaM khaM gaM ghaM caM CaM jaM jhaM kaTiM bhaanurmamaavatu || 21 ||

  • TaM ThaM DaM DhaM taM thaM daM dhaM jaanoo bhaasvaan mamaavatu |
  • paM phaM baM bhaM yaM raM laM vaM janghE mEvyaad vibhaakaraH || 22 ||

  • SaM ShaM saM haM LaM kShaH paatu moolaM paadau trayitanuH |
  • naM naM NaM naM maM mE paatu savitaa sakalaM vapuH || 23 ||

  • sOmaH poorvE ca maaM paatu bhaumOgnau maaM sadaavatu |
  • budhO maaM dakShiNE paatu naiRutyaa gurarEva maam || 24 ||

  • paScimE maaM sitaH paatu vaayavyaaM maaM SanaiScaraH |
  • uttarE maaM tamaH paayaadaiSaanyaaM maaM Sikhee tathaa || 25 ||

  • oordhvaM maaM paatu mihirO maamadhastaanjagatpatiH |
  • prabhaatE bhaaskaraH paatu madhyaahnE maaM dinESvaraH || 26 ||

  • saayaM vEdapriyaH paatu niSeethE visphuraapatiH |
  • sarvatra sarvadaa sooryaH paatu maaM cakranaayakaH || 27 ||

  • raNE raajakulE dyootE vidaadE SatrusankaTE |
  • sangaamE ca jvarE rOgE paatu maaM savitaa prabhuH || 28 ||

  • OM OM OM uta OMuaum ha sa ma yaH soorOvataanmaaM bhayaad
  • hraaM hreeM hruM hahahaa hasauH hasahasauH haMsOvataat sarvataH |
  • saH saH saH sasasaa nRupaadvanacaraaccauraadraNaat saMkaTaat
  • paayaanmaaM kulanaayakOpi savitaa OM hreeM ha sauH sarvadaa || 29 ||

  • draaM dreeM drooM dadhanaM tathaa ca taraNirbhaaMbhairbhayaad bhaaskarO
  • raaM reeM rooM rururooM ravirjvarabhayaat kuShThaacca Soolaamayaat |
  • am am aaM viviveeM mahaamayabhayaM maaM paatu maartaNDakO
  • moolavyaaptatanuH sadaavatu paraM haMsaH sahasraaMSumaan || 30||

  • atha phalaSRutiH

  • iti SreekavacaM divyaM vajrapanjarakaabhidham |
  • sarvadEvarahasyaM ca maatRukaamantravEShTitam || 31 ||

  • mahaarOgabhayaghnaM ca paapaghnaM manmukhOditam |
  • guhyaM yaSaskaraM puNyaM sarvaSrEyaskaraM SivE || 32 ||

  • likhitvaa ravivaarE tu tiShyE vaa janmabhE priyE |
  • aShTagandhEna divyEna sudhaakSheerENa paarvati || 33 ||

  • arkakSheerENa puNyEna bhoorjatvaci mahESvari |
  • kanakeekaaShThalEkhanyaa kavacaM bhaaskarOdayE || 34 ||

  • SvEtasootrENa raktEna SyaamEnaavEShTayEd guTeem |
  • sauvarNEnaatha saMvEShThya dhaarayEnmoordhni vaa bhujE || 35 ||

  • raNE ripoonjayEd dEvi vaadE sadasi jEShyati |
  • raajamaanyO bhavEnnityaM sarvatEjOmayO bhavEt || 36 ||

  • kaNThasthaa putradaa dEvi kukShisthaa rOganaaSinee |
  • SiraHsthaa guTikaa divyaa raakalOkavaSankaree || 37 ||

  • bhujasthaa dhanadaa nityaM tEjObuddhivivardhinee |
  • vandhyaa vaa kaakavandhyaa vaa mRutavatsaa ca yaanganaa || 38 ||

  • kaNThE saa dhaarayEnnityaM bahuputraa prajaayayE |
  • yasya dEhE bhavEnnityaM guTikaiShaa mahESvari || 39 ||

  • mahaastraaNeendramuktaani brahmaastraadeeni paarvati |
  • taddEhaM praapya vyarthaani bhaviShyanti na saMSayaH || 40 ||

  • trikaalaM yaH paThEnnityaM kavacaM vajrapanjaram |
  • tasya sadyO mahaadEvi savitaa varadO bhavEt || 41 ||

  • agnyaatvaa kavacaM dEvi poojayEd yastrayeetanum |
  • tasya poojaarjitaM puNyaM janmakOTiShu niShphalam || 42 ||

  • SataavartaM paThEdvarma saptamyaaM ravivaasarE |
  • mahaakuShThaarditO dEvi mucyatE naatra saMSayaH || 43 ||

  • nirOgO yaH paThEdvarma daridrO vajrapanjaram |
  • lakShmeevaanjaayatE dEvi sadyaH sooryaprasaadataH || 44 ||

  • bhaktyaa yaH prapaThEd dEvi kavacaM pratyahaM priyE |
  • iha lOkE SriyaM bhuktvaa dEhaantE muktimaapnuyaat || 45 ||

  • iti SreerudrayaamalE tantrE SreedEvirahasyE
  • vajrapanjaraakhyasooryakavacaniroopaNaM trayastriMSaH paTalaH ||
  • Sri Surya Kavacham (The armour of Sun )
  • yO dEvadEvO bhagavaan bhaaskarO mahasaaM nidhiH |
  • gayatreenaayakO bhaasvaan savitEti prageeyatE || 1 ||
  • tasyaahaM kavacaM divyaM vajrapanjarakaabhidham |
  • sarvamantramayaM guhyaM moolavidyaarahasyakam || 2 ||
  • sarvapaapaapahaM dEvi duHkhadaaridryanaaSanam |
  • mahaakuShThaharaM puNyaM sarvarOganivarhaNam || 3 ||
  • sarvaSatrusamoohaghnaM samgraamE vijayapradam |
  • sarvatEjOmayaM sarvadEvadaanavapoojitam || 4 ||
  • raNE raajabhayE ghOrE sarvOpadravanaaSanam |
  • maatRukaavEShTitaM varma bhairavaanananirgatam || 5 ||
  • grahapeeDaaharaM dEvi sarvasankaTanaaSanam |
  • dhaaraNaadasya dEvESi brahmaa lOkapitaamahaH || 6 ||
  • viShNurnaaraayaNO dEvi raNE daityaanjiShyati |
  • SankaraH sarvalOkESO vaasavOpi divaspatiH || 7 ||
  • OShadheeSaH SaSee dEvi SivOhaM bhairavESvaraH |
  • mantraatmakaM paraM varma savituH saaramuttamam || 8 ||
  • yO dhaarayEd bhujE moordhni ravivaarE mahESvari |
  • sa raajavallabhO lOkE tEjasvee vairimardanaH || 9 ||
  • bahunOktEna kiM dEvi kavacasyaasya dhaaraNaat |
  • iha lakShmeedhanaarOgya-vRuddhirbhavati naanyathaa || 10 ||
  • paratra paramaa muktirdEvaanaamapi durlabhaa |
  • kavacasyaasya dEvESi moolavidyaamayasya ca || 11 ||
  • vajrapanjarakaakhyasya munirbrahmaa sameeritaH |
  • gaayatryaM Canda ityuktaM dEvataa savitaa smRutaH || 12 ||
  • maayaa beejaM Sarat SaktirnamaH keelakameeSvari |
  • sarvaarthasaadhanE dEvi viniyOgaH prakeertitaH || 13 ||
  • atha soorya kavacaM
  • OM am aam im eeM SiraH paatu OM sooryO mantravigrahaH |
  • um ooM RuM RooM lalaaTaM mE hraaM raviH paatu cinmayaH || 14 ||
  • ~LuM ~Loom Em aiM paatu nEtrE hreeM mamaaruNasaarathiH |
  • OM aum am aH Srutee paatu saH sarvajagadeeSvaraH || 15 ||
  • kaM khaM gaM ghaM paatu gaNDau sooM sooraH surapoojitaH |
  • caM CaM jaM jhaM ca naasaaM mE paatu yaarm aryamaa prabhuH || 16 ||
  • TaM ThaM DaM DhaM mukhaM paayaad yaM yOgeeSvarapoojitaH |
  • taM thaM daM dhaM galaM paatu naM naaraayaNavallabhaH || 17 ||
  • paM phaM baM bhaM mama skandhau paatu maM mahasaaM nidhiH |
  • yaM raM laM vaM bhujau paatu moolaM sakanaayakaH || 18 ||
  • SaM ShaM saM haM paatu vakShO moolamantramayO dhruvaH |
  • LaM kShaH kukShsiM sadaa paatu grahaathO dinESvaraH || 19 ||
  • naM naM NaM naM maM mE paatu pRuShThaM divasanaayakaH |
  • am aam im eem um ooM RuM RooM naabhiM paatu tamOpahaH || 20 ||
  • ~LuM ~Loom Em aim OM aum am aH lingaM mEvyaad grahESvaraH |
  • kaM khaM gaM ghaM caM CaM jaM jhaM kaTiM bhaanurmamaavatu || 21 ||
  • TaM ThaM DaM DhaM taM thaM daM dhaM jaanoo bhaasvaan mamaavatu |
  • paM phaM baM bhaM yaM raM laM vaM janghE mEvyaad vibhaakaraH || 22 ||
  • SaM ShaM saM haM LaM kShaH paatu moolaM paadau trayitanuH |
  • naM naM NaM naM maM mE paatu savitaa sakalaM vapuH || 23 ||
  • sOmaH poorvE ca maaM paatu bhaumOgnau maaM sadaavatu |
  • budhO maaM dakShiNE paatu naiRutyaa gurarEva maam || 24 ||
  • paScimE maaM sitaH paatu vaayavyaaM maaM SanaiScaraH |
  • uttarE maaM tamaH paayaadaiSaanyaaM maaM Sikhee tathaa || 25 ||
  • oordhvaM maaM paatu mihirO maamadhastaanjagatpatiH |
  • prabhaatE bhaaskaraH paatu madhyaahnE maaM dinESvaraH || 26 ||
  • saayaM vEdapriyaH paatu niSeethE visphuraapatiH |
  • sarvatra sarvadaa sooryaH paatu maaM cakranaayakaH || 27 ||
  • raNE raajakulE dyootE vidaadE SatrusankaTE |
  • sangaamE ca jvarE rOgE paatu maaM savitaa prabhuH || 28 ||
  • OM OM OM uta OMuaum ha sa ma yaH soorOvataanmaaM bhayaad
  • hraaM hreeM hruM hahahaa hasauH hasahasauH haMsOvataat sarvataH |
  • saH saH saH sasasaa nRupaadvanacaraaccauraadraNaat saMkaTaat
  • paayaanmaaM kulanaayakOpi savitaa OM hreeM ha sauH sarvadaa || 29 ||
  • draaM dreeM drooM dadhanaM tathaa ca taraNirbhaaMbhairbhayaad bhaaskarO
  • raaM reeM rooM rururooM ravirjvarabhayaat kuShThaacca Soolaamayaat |
  • am am aaM viviveeM mahaamayabhayaM maaM paatu maartaNDakO
  • moolavyaaptatanuH sadaavatu paraM haMsaH sahasraaMSumaan || 30||
  • atha phalaSRutiH
  • iti SreekavacaM divyaM vajrapanjarakaabhidham |
  • sarvadEvarahasyaM ca maatRukaamantravEShTitam || 31 ||
  • mahaarOgabhayaghnaM ca paapaghnaM manmukhOditam |
  • guhyaM yaSaskaraM puNyaM sarvaSrEyaskaraM SivE || 32 ||
  • likhitvaa ravivaarE tu tiShyE vaa janmabhE priyE |
  • aShTagandhEna divyEna sudhaakSheerENa paarvati || 33 ||
  • arkakSheerENa puNyEna bhoorjatvaci mahESvari |
  • kanakeekaaShThalEkhanyaa kavacaM bhaaskarOdayE || 34 ||
  • SvEtasootrENa raktEna SyaamEnaavEShTayEd guTeem |
  • sauvarNEnaatha saMvEShThya dhaarayEnmoordhni vaa bhujE || 35 ||
  • raNE ripoonjayEd dEvi vaadE sadasi jEShyati |
  • raajamaanyO bhavEnnityaM sarvatEjOmayO bhavEt || 36 ||
  • kaNThasthaa putradaa dEvi kukShisthaa rOganaaSinee |
  • SiraHsthaa guTikaa divyaa raakalOkavaSankaree || 37 ||
  • bhujasthaa dhanadaa nityaM tEjObuddhivivardhinee |
  • vandhyaa vaa kaakavandhyaa vaa mRutavatsaa ca yaanganaa || 38 ||
  • kaNThE saa dhaarayEnnityaM bahuputraa prajaayayE |
  • yasya dEhE bhavEnnityaM guTikaiShaa mahESvari || 39 ||
  • mahaastraaNeendramuktaani brahmaastraadeeni paarvati |
  • taddEhaM praapya vyarthaani bhaviShyanti na saMSayaH || 40 ||
  • trikaalaM yaH paThEnnityaM kavacaM vajrapanjaram |
  • tasya sadyO mahaadEvi savitaa varadO bhavEt || 41 ||
  • agnyaatvaa kavacaM dEvi poojayEd yastrayeetanum |
  • tasya poojaarjitaM puNyaM janmakOTiShu niShphalam || 42 ||
  • SataavartaM paThEdvarma saptamyaaM ravivaasarE |
  • mahaakuShThaarditO dEvi mucyatE naatra saMSayaH || 43 ||
  • nirOgO yaH paThEdvarma daridrO vajrapanjaram |
  • lakShmeevaanjaayatE dEvi sadyaH sooryaprasaadataH || 44 ||
  • bhaktyaa yaH prapaThEd dEvi kavacaM pratyahaM priyE |
  • iha lOkE SriyaM bhuktvaa dEhaantE muktimaapnuyaat || 45 ||
  • iti SreerudrayaamalE tantrE SreedEvirahasyE
  • vajrapanjaraakhyasooryakavacaniroopaNaM trayastriMSaH paTalaH ||