The Armour of Mahalakshmi (Goddess of Abundance)

The Armour of Mahalakshmi (Goddess of Abundance)

歌手:Sahana RamachandraKrishnaprasad

所属专辑:12 Divine Armours

发行时间:2022-05-19

发行公司:

  • 文本歌词
  • LRC歌词
  • MahaLakshmi Kavacham

  • mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
  • sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||

  • grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
  • duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||

  • putrapautraprajananaṁ vivāhapradamiṣṭadam |
  • cōrārihāri japatāmakhilēpsitadāyakam || 3 ||

  • sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
  • anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||

  • dhanadhānyamahārājya-sarvasaubhāgyakalpakam |
  • sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||

  • kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
  • tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||

  • susnātāṁ puṣpasurabhikuṭilālakabandhanām |
  • pūrṇēndubimbavadanā-mardhacandralalāṭikām || 7 ||

  • indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
  • tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||

  • kundakuṭmaladantāliṁ bandhūkādharapallavām |
  • darpaṇākāravimalakapōladvitayōjjvalām || 9 ||

  • ratnatāṭaṅkakalitakarṇadvitayasundarām |
  • māṅgalyābharaṇōpētāṁ kaṁbukaṇṭhīṁ jagatprasūm || 10 ||

  • tārahārimanōhārikucakumbhavibhūṣitām |
  • ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||

  • kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
  • rōmarājikalācārubhugnanābhitalōdarīm || 12 ||

  • paṭṭavastrasamudbhāsisunitambādilakṣaṇām |
  • kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||

  • smarakāhalikāgarvahārijaṁghāṁ haripriyām |
  • kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||

  • paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
  • sarvābharaṇasaṁyuktāṁ sarvalakṣaṇalakṣitām || 15 ||

  • pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
  • nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||

  • sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
  • parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
  • ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||

  • dhyānam
  • ēkaṁ nyañcyanatikṣamaṁ mamaparaṁ cākuñcyapādāṁbujaṁ
  • madhyē viṣṭarapuṇḍarīkamabhayaṁ vinyasta hastāṁbujam |
  • tvāṁ paśyēma niṣēduṣīmanukalaṁ kāruṇyakūlaṁkaṣa-
  • sphārāpāṅgataraṅgamaṁba madhuraṁ mugdhaṁ mukhaṁ bibhratīm || 18 ||

  • atha kavacam
  • mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
  • karṇē rakṣēdramā pātu nayanē nalinālayā || 19 ||

  • nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
  • dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 20 ||

  • cubukaṁ pātu varadā galaṁ gandharvasēvitā |
  • vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 21 ||

  • kaṭimūrudvayaṁ jānu jaṁghaṁ pātu ramā mama |
  • sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 22 ||

  • saptadhātūnsvayaṁ cāpi raktaṁ śukraṁ manō mama |
  • jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 23 ||

  • mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
  • mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 24 ||

  • mitrāṇi pātu satatamakhilāni haripriyā |
  • pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 25 ||

  • mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
  • sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 26 ||

  • phalaśrutiḥ
  • ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
  • sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 27 ||

  • dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
  • sarvajñassarvadarśī ca sukhadaśca sukhōjjvalaḥ || 28 ||

  • suputrō gōpatiśśrīmān bhaviṣyati na saṁśayaḥ |
  • tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 29 ||

  • nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
  • bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 30 ||

  • likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
  • nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 31 ||

  • āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ dussvapnanāśanam |
  • prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 32 ||

  • cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
  • mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 33 ||

  • mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
  • dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 34 ||

  • vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
  • rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 35 ||

  • ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
  • kavacānugrahēṇaiva sarvānkāmānavāpa saḥ || 36 ||
  • MahaLakshmi Kavacham
  • mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
  • sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||
  • grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
  • duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||
  • putrapautraprajananaṁ vivāhapradamiṣṭadam |
  • cōrārihāri japatāmakhilēpsitadāyakam || 3 ||
  • sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
  • anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||
  • dhanadhānyamahārājya-sarvasaubhāgyakalpakam |
  • sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||
  • kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
  • tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||
  • susnātāṁ puṣpasurabhikuṭilālakabandhanām |
  • pūrṇēndubimbavadanā-mardhacandralalāṭikām || 7 ||
  • indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
  • tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||
  • kundakuṭmaladantāliṁ bandhūkādharapallavām |
  • darpaṇākāravimalakapōladvitayōjjvalām || 9 ||
  • ratnatāṭaṅkakalitakarṇadvitayasundarām |
  • māṅgalyābharaṇōpētāṁ kaṁbukaṇṭhīṁ jagatprasūm || 10 ||
  • tārahārimanōhārikucakumbhavibhūṣitām |
  • ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||
  • kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
  • rōmarājikalācārubhugnanābhitalōdarīm || 12 ||
  • paṭṭavastrasamudbhāsisunitambādilakṣaṇām |
  • kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||
  • smarakāhalikāgarvahārijaṁghāṁ haripriyām |
  • kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||
  • paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
  • sarvābharaṇasaṁyuktāṁ sarvalakṣaṇalakṣitām || 15 ||
  • pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
  • nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||
  • sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
  • parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
  • ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||
  • dhyānam
  • ēkaṁ nyañcyanatikṣamaṁ mamaparaṁ cākuñcyapādāṁbujaṁ
  • madhyē viṣṭarapuṇḍarīkamabhayaṁ vinyasta hastāṁbujam |
  • tvāṁ paśyēma niṣēduṣīmanukalaṁ kāruṇyakūlaṁkaṣa-
  • sphārāpāṅgataraṅgamaṁba madhuraṁ mugdhaṁ mukhaṁ bibhratīm || 18 ||
  • atha kavacam
  • mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
  • karṇē rakṣēdramā pātu nayanē nalinālayā || 19 ||
  • nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
  • dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 20 ||
  • cubukaṁ pātu varadā galaṁ gandharvasēvitā |
  • vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 21 ||
  • kaṭimūrudvayaṁ jānu jaṁghaṁ pātu ramā mama |
  • sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 22 ||
  • saptadhātūnsvayaṁ cāpi raktaṁ śukraṁ manō mama |
  • jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 23 ||
  • mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
  • mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 24 ||
  • mitrāṇi pātu satatamakhilāni haripriyā |
  • pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 25 ||
  • mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
  • sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 26 ||
  • phalaśrutiḥ
  • ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
  • sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 27 ||
  • dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
  • sarvajñassarvadarśī ca sukhadaśca sukhōjjvalaḥ || 28 ||
  • suputrō gōpatiśśrīmān bhaviṣyati na saṁśayaḥ |
  • tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 29 ||
  • nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
  • bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 30 ||
  • likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
  • nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 31 ||
  • āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ dussvapnanāśanam |
  • prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 32 ||
  • cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
  • mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 33 ||
  • mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
  • dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 34 ||
  • vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
  • rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 35 ||
  • ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
  • kavacānugrahēṇaiva sarvānkāmānavāpa saḥ || 36 ||